作曲 : Maharishi Patanjali
yogaś citta vṛtti nirodhaḥ
tadā draṣṭuḥ svarūpe 'vasthānaṃ
yogaś citta vṛtti nirodhaḥ
tadā draṣṭuḥ svarūpe 'vasthānaṃ
vṛtti sārūpyam itaratra
vṛtti sārūpyam itaratra
vṛtti sārūpyam itaratra
vṛttayaḥ pañcatayyaḥ kliṣṭā 'kliṣṭāḥ
pramāṇa viparyaya vikalpa nidrā
smṛtayaḥ
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ
---
pratyakṣā 'numānā ' 'gamāḥ pramāṇāni
pratyakṣā 'numānā ' 'gamāḥ pramāṇāni
viparyayo mithyā-jñānam atad rūpa pratiṣṭhaṁ
śabda jñānā 'nupātī vastu-śūnyo vikalpaḥ
abhāva pratyayā 'laṁbanā vṛttir nidrā
anubhūta viṣayā 'saṁpramoṣaḥ smṛtiḥ
abhyāsa vairāgyābhyāṁ tan nirodhaḥ
yogaś citta vṛtti nirodhaḥ
tadā draṣṭuḥ svarūpe 'vasthānaṃ
vṛtti sārūpyam itaratra
vṛtti sārūpyam itaratra
vṛtti sārūpyam itaratra
[00:00.000] 作曲 : Maharishi Patanjali
[01:03.753]yogaś citta vṛtti nirodhaḥ
[01:08.373]tadā draṣṭuḥ svarūpe 'vasthānaṃ
[01:18.651]yogaś citta vṛtti nirodhaḥ
[01:23.540]tadā draṣṭuḥ svarūpe 'vasthānaṃ
[01:34.086]vṛtti sārūpyam itaratra
[01:38.470]vṛtti sārūpyam itaratra
[01:43.542]vṛtti sārūpyam itaratra
[01:49.600]
[01:59.132]vṛttayaḥ pañcatayyaḥ kliṣṭā 'kliṣṭāḥ
[02:09.026]pramāṇa viparyaya vikalpa nidrā
[02:16.061]smṛtayaḥ
[02:19.185]pramāṇa viparyaya vikalpa nidrā smṛtayaḥ
[02:29.959]
[02:34.605]---
[02:46.293]
[02:49.367]pratyakṣā 'numānā ' 'gamāḥ pramāṇāni
[02:59.246]pratyakṣā 'numānā ' 'gamāḥ pramāṇāni
[03:09.240]viparyayo mithyā-jñānam atad rūpa pratiṣṭhaṁ
[03:19.528]śabda jñānā 'nupātī vastu-śūnyo vikalpaḥ
[03:30.175]abhāva pratyayā 'laṁbanā vṛttir nidrā
[03:39.840]anubhūta viṣayā 'saṁpramoṣaḥ smṛtiḥ
[03:49.975]abhyāsa vairāgyābhyāṁ tan nirodhaḥ
[04:00.037]
[04:00.306]yogaś citta vṛtti nirodhaḥ
[04:05.450]tadā draṣṭuḥ svarūpe 'vasthānaṃ
[04:15.535]vṛtti sārūpyam itaratra
[04:20.591]vṛtti sārūpyam itaratra
[04:25.672]vṛtti sārūpyam itaratra
瑜伽即抑制心识的波动
此时,观者安住于自性之中
瑜伽即抑制心识的波动
此时,观者安住于自性之中
其余时刻,心识与波动同形
其余时刻,心识与波动同形
其余时刻,心识与波动同形
波动有五类,或受染或清净
即:正知、谬误、分别、睡眠
和记忆
即:正知、谬误、分别、睡眠和记忆
正知源于直接感知、推理与圣典
正知源于直接感知、推理与圣典
谬误是错误认知,以非实相为基
分别是言词概念,无实相所指
睡眠是依托虚无的心识波动
记忆是对经验对象的持留
通过修习与离欲抑制波动
瑜伽即抑制心识的波动
此时,观者安住于自性之中
其余时刻,心识与波动同形
其余时刻,心识与波动同形
其余时刻,心识与波动同形
[by:羊村春光好]
[01:03.753]瑜伽即抑制心识的波动
[01:08.373]此时,观者安住于自性之中
[01:18.651]瑜伽即抑制心识的波动
[01:23.540]此时,观者安住于自性之中
[01:34.086]其余时刻,心识与波动同形
[01:38.470]其余时刻,心识与波动同形
[01:43.542]其余时刻,心识与波动同形
[01:49.600]
[01:59.132]波动有五类,或受染或清净
[02:09.026]即:正知、谬误、分别、睡眠
[02:16.061]和记忆
[02:19.185]即:正知、谬误、分别、睡眠和记忆
[02:29.959]
[02:34.605]
[02:46.293]
[02:49.367]正知源于直接感知、推理与圣典
[02:59.246]正知源于直接感知、推理与圣典
[03:09.240]谬误是错误认知,以非实相为基
[03:19.528]分别是言词概念,无实相所指
[03:30.175]睡眠是依托虚无的心识波动
[03:39.840]记忆是对经验对象的持留
[03:49.975]通过修习与离欲抑制波动
[04:00.037]
[04:00.306]瑜伽即抑制心识的波动
[04:05.450]此时,观者安住于自性之中
[04:15.535]其余时刻,心识与波动同形
[04:20.591]其余时刻,心识与波动同形
[04:25.672]其余时刻,心识与波动同形