作词 : 金刚萨埵百字明咒
作曲 : 萨顶顶/黄仙农
编曲 : 黄仙农/萨顶顶
制作人 : 萨顶顶
ॐ वज्र सत्त्व समय मानुपालय। वज्र सत्त्व तवेनोपतिषथ।
oṃ vajra-sattva-samaya mānupālaya vajra-sattvatvena-upatiṣṭha
दृधो मे भव ओतोषयो मे भन। अनुरक्तो मे भव सुपोषयो मे भव।
dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava
सर्व सिद्धिं मे प्रयच्छ। सर्व कर्मसु च मे चित्त शरियः कुरु हूं।
sarva-siddhiṃ me prayaccha sarva-karmasu ca me citta- śreyaḥ kuru hūṃ
ह ह ह ह होः। भगवं सर्व तथागत वज्र मा मे मुञ्च।
ha ha ha ha hoḥ bhagavan sarva-tathāgata vajra mā me muñca
वज्र भव महा समय सत्त्व आः
vajri bhava mahā-samaya- sattva āḥ.
作词 : 金刚萨埵百字明咒
作曲 : 萨顶顶/黄仙农
编曲 : 黄仙农/萨顶顶
制作人 : 萨顶顶
ॐ वज्र सत्त्व समय मानुपालय। वज्र सत्त्व तवेनोपतिषथ।
oṃ vajra-sattva-samaya mānupālaya vajra-sattvatvena-upatiṣṭha
दृधो मे भव ओतोषयो मे भन। अनुरक्तो मे भव सुपोषयो मे भव।
dṛḍho me bhava sutoṣyo me bhava supoṣyo me bhava anurakto me bhava
सर्व सिद्धिं मे प्रयच्छ। सर्व कर्मसु च मे चित्त शरियः कुरु हूं।
sarva-siddhiṃ me prayaccha sarva-karmasu ca me citta- śreyaḥ kuru hūṃ
ह ह ह ह होः। भगवं सर्व तथागत वज्र मा मे मुञ्च।
ha ha ha ha hoḥ bhagavan sarva-tathāgata vajra mā me muñca
वज्र भव महा समय सत्त्व आः
vajri bhava mahā-samaya- sattva āḥ.